Vibhutipda All Sutras In Sanskrit - Yogaducation

Vibhutipda All Sutras In Sanskrit

Share with your friends

विभूतिपाद

 

देशबन्धश्चित्तस्य धारणा ॥ ३.१॥

‌तत्र प्रत्ययैकतानता ध्यानम् ॥ ३.२॥

‌तदेवार्थमात्रनिर्भासं स्वरूपशून्यमिव समाधिः ॥ ३.३॥

त्रयमेकत्र संयमः ॥ ३.४॥

तज्जयात्प्रज्ञालोकः ॥ ३.५॥ ‌

‌ तस्य भूमिषु विनियोगः ॥ ३.६॥

‌त्रयमन्तरङ्गं पूर्वेभ्यः ॥ ३.७॥

‌तदपि बहिरङ्गं निर्बीजस्य ॥ ३.८॥

‌व्युत्थाननिरोधसंस्कारयोरभिभवप्रादुर्भावौ निरोधक्षणचित्तान्वयो निरोधपरिणामः ॥ ३.९॥

‌तस्य प्रशान्तवाहिता संस्कारात् ॥ ३.१०॥

‌सर्वार्थतैकाग्रतयोः क्षयोदयौ चित्तस्य समाधिपरिणामः ॥ ३.११॥

ततः पुनः शान्तोदितौ तुल्यप्रत्ययौ चित्तस्यैकाग्रतापरिणामः ॥ ३.१२॥

एतेन भूतेन्द्रियेषु धर्मलक्षणावस्थापरिणामा व्याख्याताः ॥ ३.१३॥

‌शान्तोदिताव्यपदेश्यधर्मानुपाती धर्मी ॥ ३.१४॥

क्रमान्यत्वं परिणामान्यत्वे हेतुः ॥ ३.१५॥

परिणामत्रयसंयमाद् अतीतानागतज्ञानम् ॥ ३.१६॥

शब्दार्थप्रत्ययानामितरेतराध्यासात् सङ्करस्तत्प्रविभागसंयमात्सर्वभूतरुतज्ञानम् ॥ ३.१७॥

‌संस्कारसाक्षात्करणात्पूर्वजातिज्ञानम् ॥ ३.१८॥

‌प्रत्ययस्य परचित्तज्ञानम् ॥ ३.१९॥

न च तत्सालम्बनं तस्याविषयीभूतत्वात् ॥ ३.२०॥

कायरूपसंयमात्तद्ग्राह्यशक्तिस्तम्भे चक्षुःप्रकाशासंप्रयोगेऽन्तर्धानम् ॥ ३.२१॥

सोपक्रमं निरुपक्रमं च कर्म तत्संयमादपरान्तज्ञानमरिष्टेभ्यो वा ॥ ३.२२॥

मैत्र्यादिषु बलानि ॥ ३.२३॥

बलेषु हस्तिबलादीनि ॥ ३.२४॥

प्रवृत्त्यालोकन्यासात्सूक्ष्मव्यवहितविप्रकृष्टज्ञानम् ॥ ३.२५॥

भुवनज्ञानं सूर्ये संयमात् ॥ ३.२६॥

चन्द्रे ताराव्यूहज्ञानम् ॥ ३.२७॥

ध्रुवे तद्गतिज्ञानम् ॥ ३.२८॥

नाभिचक्रे कायव्यूहज्ञानम् ॥ ३.२९॥

कण्ठकूपे क्षुत्पिपासानिवृत्तिः ॥ ३.३०॥

कूर्मनाड्यां स्थैर्यम् ॥ ३.३१॥

मूर्धज्योतिषि सिद्धदर्शनम् ॥ ३.३२॥

प्रातिभाद्वा सर्वम् ॥ ३.३३॥

हृदये चित्तसंवित् ॥ ३.३४॥

सत


Share with your friends

Leave a Comment

Your email address will not be published. Required fields are marked *