Vibhutipda All Sutras In Sanskrit

विभूतिपाद   देशबन्धश्चित्तस्य धारणा ॥ ३.१॥ ‌तत्र प्रत्ययैकतानता ध्यानम् ॥ ३.२॥ ‌तदेवार्थमात्रनिर्भासं स्वरूपशून्यमिव समाधिः ॥ ३.३॥ त्रयमेकत्र संयमः ॥ ३.४॥ तज्जयात्प्रज्ञालोकः ॥ ३.५॥ ‌ ‌ तस्य भूमिषु विनियोगः ॥ ३.६॥ ‌त्रयमन्तरङ्गं पूर्वेभ्यः ॥ ३.७॥ ‌तदपि बहिरङ्गं निर्बीजस्य ॥ ३.८॥ ‌व्युत्थाननिरोधसंस्कारयोरभिभवप्रादुर्भावौ निरोधक्षणचित्तान्वयो निरोधपरिणामः ॥ ३.९॥ ‌तस्य प्रशान्तवाहिता संस्कारात् ॥ ३.१०॥ ‌सर्वार्थतैकाग्रतयोः क्षयोदयौ चित्तस्य समाधिपरिणामः ॥ ३.११॥ …

Vibhutipda All Sutras In Sanskrit Read More »